Declension table of ?dīrghayātha

Deva

MasculineSingularDualPlural
Nominativedīrghayāthaḥ dīrghayāthau dīrghayāthāḥ
Vocativedīrghayātha dīrghayāthau dīrghayāthāḥ
Accusativedīrghayātham dīrghayāthau dīrghayāthān
Instrumentaldīrghayāthena dīrghayāthābhyām dīrghayāthaiḥ dīrghayāthebhiḥ
Dativedīrghayāthāya dīrghayāthābhyām dīrghayāthebhyaḥ
Ablativedīrghayāthāt dīrghayāthābhyām dīrghayāthebhyaḥ
Genitivedīrghayāthasya dīrghayāthayoḥ dīrghayāthānām
Locativedīrghayāthe dīrghayāthayoḥ dīrghayātheṣu

Compound dīrghayātha -

Adverb -dīrghayātham -dīrghayāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria