Declension table of ?dīrghayāma

Deva

MasculineSingularDualPlural
Nominativedīrghayāmaḥ dīrghayāmau dīrghayāmāḥ
Vocativedīrghayāma dīrghayāmau dīrghayāmāḥ
Accusativedīrghayāmam dīrghayāmau dīrghayāmān
Instrumentaldīrghayāmeṇa dīrghayāmābhyām dīrghayāmaiḥ dīrghayāmebhiḥ
Dativedīrghayāmāya dīrghayāmābhyām dīrghayāmebhyaḥ
Ablativedīrghayāmāt dīrghayāmābhyām dīrghayāmebhyaḥ
Genitivedīrghayāmasya dīrghayāmayoḥ dīrghayāmāṇām
Locativedīrghayāme dīrghayāmayoḥ dīrghayāmeṣu

Compound dīrghayāma -

Adverb -dīrghayāmam -dīrghayāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria