Declension table of ?dīrghavyādhi_ā

Deva

FeminineSingularDualPlural
Nominativedīrghavyādhi_ā dīrghavyādhi_e dīrghavyādhi_āḥ
Vocativedīrghavyādhi_e dīrghavyādhi_e dīrghavyādhi_āḥ
Accusativedīrghavyādhi_ām dīrghavyādhi_e dīrghavyādhi_āḥ
Instrumentaldīrghavyādhi_ayā dīrghavyādhi_ābhyām dīrghavyādhi_ābhiḥ
Dativedīrghavyādhi_āyai dīrghavyādhi_ābhyām dīrghavyādhi_ābhyaḥ
Ablativedīrghavyādhi_āyāḥ dīrghavyādhi_ābhyām dīrghavyādhi_ābhyaḥ
Genitivedīrghavyādhi_āyāḥ dīrghavyādhi_ayoḥ dīrghavyādhi_ānām
Locativedīrghavyādhi_āyām dīrghavyādhi_ayoḥ dīrghavyādhi_āsu

Adverb -dīrghavyādhi_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria