Declension table of ?dīrghavyādhi

Deva

MasculineSingularDualPlural
Nominativedīrghavyādhiḥ dīrghavyādhī dīrghavyādhayaḥ
Vocativedīrghavyādhe dīrghavyādhī dīrghavyādhayaḥ
Accusativedīrghavyādhim dīrghavyādhī dīrghavyādhīn
Instrumentaldīrghavyādhinā dīrghavyādhibhyām dīrghavyādhibhiḥ
Dativedīrghavyādhaye dīrghavyādhibhyām dīrghavyādhibhyaḥ
Ablativedīrghavyādheḥ dīrghavyādhibhyām dīrghavyādhibhyaḥ
Genitivedīrghavyādheḥ dīrghavyādhyoḥ dīrghavyādhīnām
Locativedīrghavyādhau dīrghavyādhyoḥ dīrghavyādhiṣu

Compound dīrghavyādhi -

Adverb -dīrghavyādhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria