Declension table of ?dīrghaveṇu

Deva

MasculineSingularDualPlural
Nominativedīrghaveṇuḥ dīrghaveṇū dīrghaveṇavaḥ
Vocativedīrghaveṇo dīrghaveṇū dīrghaveṇavaḥ
Accusativedīrghaveṇum dīrghaveṇū dīrghaveṇūn
Instrumentaldīrghaveṇunā dīrghaveṇubhyām dīrghaveṇubhiḥ
Dativedīrghaveṇave dīrghaveṇubhyām dīrghaveṇubhyaḥ
Ablativedīrghaveṇoḥ dīrghaveṇubhyām dīrghaveṇubhyaḥ
Genitivedīrghaveṇoḥ dīrghaveṇvoḥ dīrghaveṇūnām
Locativedīrghaveṇau dīrghaveṇvoḥ dīrghaveṇuṣu

Compound dīrghaveṇu -

Adverb -dīrghaveṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria