Declension table of dīrghavarṇa

Deva

MasculineSingularDualPlural
Nominativedīrghavarṇaḥ dīrghavarṇau dīrghavarṇāḥ
Vocativedīrghavarṇa dīrghavarṇau dīrghavarṇāḥ
Accusativedīrghavarṇam dīrghavarṇau dīrghavarṇān
Instrumentaldīrghavarṇena dīrghavarṇābhyām dīrghavarṇaiḥ dīrghavarṇebhiḥ
Dativedīrghavarṇāya dīrghavarṇābhyām dīrghavarṇebhyaḥ
Ablativedīrghavarṇāt dīrghavarṇābhyām dīrghavarṇebhyaḥ
Genitivedīrghavarṇasya dīrghavarṇayoḥ dīrghavarṇānām
Locativedīrghavarṇe dīrghavarṇayoḥ dīrghavarṇeṣu

Compound dīrghavarṇa -

Adverb -dīrghavarṇam -dīrghavarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria