Declension table of ?dīrghavacchikā

Deva

FeminineSingularDualPlural
Nominativedīrghavacchikā dīrghavacchike dīrghavacchikāḥ
Vocativedīrghavacchike dīrghavacchike dīrghavacchikāḥ
Accusativedīrghavacchikām dīrghavacchike dīrghavacchikāḥ
Instrumentaldīrghavacchikayā dīrghavacchikābhyām dīrghavacchikābhiḥ
Dativedīrghavacchikāyai dīrghavacchikābhyām dīrghavacchikābhyaḥ
Ablativedīrghavacchikāyāḥ dīrghavacchikābhyām dīrghavacchikābhyaḥ
Genitivedīrghavacchikāyāḥ dīrghavacchikayoḥ dīrghavacchikānām
Locativedīrghavacchikāyām dīrghavacchikayoḥ dīrghavacchikāsu

Adverb -dīrghavacchikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria