Declension table of ?dīrghavaṃśā

Deva

FeminineSingularDualPlural
Nominativedīrghavaṃśā dīrghavaṃśe dīrghavaṃśāḥ
Vocativedīrghavaṃśe dīrghavaṃśe dīrghavaṃśāḥ
Accusativedīrghavaṃśām dīrghavaṃśe dīrghavaṃśāḥ
Instrumentaldīrghavaṃśayā dīrghavaṃśābhyām dīrghavaṃśābhiḥ
Dativedīrghavaṃśāyai dīrghavaṃśābhyām dīrghavaṃśābhyaḥ
Ablativedīrghavaṃśāyāḥ dīrghavaṃśābhyām dīrghavaṃśābhyaḥ
Genitivedīrghavaṃśāyāḥ dīrghavaṃśayoḥ dīrghavaṃśānām
Locativedīrghavaṃśāyām dīrghavaṃśayoḥ dīrghavaṃśāsu

Adverb -dīrghavaṃśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria