Declension table of ?dīrghavaṃśa

Deva

NeuterSingularDualPlural
Nominativedīrghavaṃśam dīrghavaṃśe dīrghavaṃśāni
Vocativedīrghavaṃśa dīrghavaṃśe dīrghavaṃśāni
Accusativedīrghavaṃśam dīrghavaṃśe dīrghavaṃśāni
Instrumentaldīrghavaṃśena dīrghavaṃśābhyām dīrghavaṃśaiḥ
Dativedīrghavaṃśāya dīrghavaṃśābhyām dīrghavaṃśebhyaḥ
Ablativedīrghavaṃśāt dīrghavaṃśābhyām dīrghavaṃśebhyaḥ
Genitivedīrghavaṃśasya dīrghavaṃśayoḥ dīrghavaṃśānām
Locativedīrghavaṃśe dīrghavaṃśayoḥ dīrghavaṃśeṣu

Compound dīrghavaṃśa -

Adverb -dīrghavaṃśam -dīrghavaṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria