Declension table of ?dīrghavaṃśa

Deva

MasculineSingularDualPlural
Nominativedīrghavaṃśaḥ dīrghavaṃśau dīrghavaṃśāḥ
Vocativedīrghavaṃśa dīrghavaṃśau dīrghavaṃśāḥ
Accusativedīrghavaṃśam dīrghavaṃśau dīrghavaṃśān
Instrumentaldīrghavaṃśena dīrghavaṃśābhyām dīrghavaṃśaiḥ dīrghavaṃśebhiḥ
Dativedīrghavaṃśāya dīrghavaṃśābhyām dīrghavaṃśebhyaḥ
Ablativedīrghavaṃśāt dīrghavaṃśābhyām dīrghavaṃśebhyaḥ
Genitivedīrghavaṃśasya dīrghavaṃśayoḥ dīrghavaṃśānām
Locativedīrghavaṃśe dīrghavaṃśayoḥ dīrghavaṃśeṣu

Compound dīrghavaṃśa -

Adverb -dīrghavaṃśam -dīrghavaṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria