Declension table of ?dīrghavṛntikā

Deva

FeminineSingularDualPlural
Nominativedīrghavṛntikā dīrghavṛntike dīrghavṛntikāḥ
Vocativedīrghavṛntike dīrghavṛntike dīrghavṛntikāḥ
Accusativedīrghavṛntikām dīrghavṛntike dīrghavṛntikāḥ
Instrumentaldīrghavṛntikayā dīrghavṛntikābhyām dīrghavṛntikābhiḥ
Dativedīrghavṛntikāyai dīrghavṛntikābhyām dīrghavṛntikābhyaḥ
Ablativedīrghavṛntikāyāḥ dīrghavṛntikābhyām dīrghavṛntikābhyaḥ
Genitivedīrghavṛntikāyāḥ dīrghavṛntikayoḥ dīrghavṛntikānām
Locativedīrghavṛntikāyām dīrghavṛntikayoḥ dīrghavṛntikāsu

Adverb -dīrghavṛntikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria