Declension table of ?dīrghavṛntā

Deva

FeminineSingularDualPlural
Nominativedīrghavṛntā dīrghavṛnte dīrghavṛntāḥ
Vocativedīrghavṛnte dīrghavṛnte dīrghavṛntāḥ
Accusativedīrghavṛntām dīrghavṛnte dīrghavṛntāḥ
Instrumentaldīrghavṛntayā dīrghavṛntābhyām dīrghavṛntābhiḥ
Dativedīrghavṛntāyai dīrghavṛntābhyām dīrghavṛntābhyaḥ
Ablativedīrghavṛntāyāḥ dīrghavṛntābhyām dīrghavṛntābhyaḥ
Genitivedīrghavṛntāyāḥ dīrghavṛntayoḥ dīrghavṛntānām
Locativedīrghavṛntāyām dīrghavṛntayoḥ dīrghavṛntāsu

Adverb -dīrghavṛntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria