Declension table of ?dīrghavṛnta

Deva

MasculineSingularDualPlural
Nominativedīrghavṛntaḥ dīrghavṛntau dīrghavṛntāḥ
Vocativedīrghavṛnta dīrghavṛntau dīrghavṛntāḥ
Accusativedīrghavṛntam dīrghavṛntau dīrghavṛntān
Instrumentaldīrghavṛntena dīrghavṛntābhyām dīrghavṛntaiḥ dīrghavṛntebhiḥ
Dativedīrghavṛntāya dīrghavṛntābhyām dīrghavṛntebhyaḥ
Ablativedīrghavṛntāt dīrghavṛntābhyām dīrghavṛntebhyaḥ
Genitivedīrghavṛntasya dīrghavṛntayoḥ dīrghavṛntānām
Locativedīrghavṛnte dīrghavṛntayoḥ dīrghavṛnteṣu

Compound dīrghavṛnta -

Adverb -dīrghavṛntam -dīrghavṛntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria