Declension table of ?dīrghavṛkṣa

Deva

MasculineSingularDualPlural
Nominativedīrghavṛkṣaḥ dīrghavṛkṣau dīrghavṛkṣāḥ
Vocativedīrghavṛkṣa dīrghavṛkṣau dīrghavṛkṣāḥ
Accusativedīrghavṛkṣam dīrghavṛkṣau dīrghavṛkṣān
Instrumentaldīrghavṛkṣeṇa dīrghavṛkṣābhyām dīrghavṛkṣaiḥ dīrghavṛkṣebhiḥ
Dativedīrghavṛkṣāya dīrghavṛkṣābhyām dīrghavṛkṣebhyaḥ
Ablativedīrghavṛkṣāt dīrghavṛkṣābhyām dīrghavṛkṣebhyaḥ
Genitivedīrghavṛkṣasya dīrghavṛkṣayoḥ dīrghavṛkṣāṇām
Locativedīrghavṛkṣe dīrghavṛkṣayoḥ dīrghavṛkṣeṣu

Compound dīrghavṛkṣa -

Adverb -dīrghavṛkṣam -dīrghavṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria