Declension table of ?dīrghatva

Deva

NeuterSingularDualPlural
Nominativedīrghatvam dīrghatve dīrghatvāni
Vocativedīrghatva dīrghatve dīrghatvāni
Accusativedīrghatvam dīrghatve dīrghatvāni
Instrumentaldīrghatvena dīrghatvābhyām dīrghatvaiḥ
Dativedīrghatvāya dīrghatvābhyām dīrghatvebhyaḥ
Ablativedīrghatvāt dīrghatvābhyām dīrghatvebhyaḥ
Genitivedīrghatvasya dīrghatvayoḥ dīrghatvānām
Locativedīrghatve dīrghatvayoḥ dīrghatveṣu

Compound dīrghatva -

Adverb -dīrghatvam -dīrghatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria