Declension table of ?dīrghatuṇḍā

Deva

FeminineSingularDualPlural
Nominativedīrghatuṇḍā dīrghatuṇḍe dīrghatuṇḍāḥ
Vocativedīrghatuṇḍe dīrghatuṇḍe dīrghatuṇḍāḥ
Accusativedīrghatuṇḍām dīrghatuṇḍe dīrghatuṇḍāḥ
Instrumentaldīrghatuṇḍayā dīrghatuṇḍābhyām dīrghatuṇḍābhiḥ
Dativedīrghatuṇḍāyai dīrghatuṇḍābhyām dīrghatuṇḍābhyaḥ
Ablativedīrghatuṇḍāyāḥ dīrghatuṇḍābhyām dīrghatuṇḍābhyaḥ
Genitivedīrghatuṇḍāyāḥ dīrghatuṇḍayoḥ dīrghatuṇḍānām
Locativedīrghatuṇḍāyām dīrghatuṇḍayoḥ dīrghatuṇḍāsu

Adverb -dīrghatuṇḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria