Declension table of ?dīrghatuṇḍa

Deva

NeuterSingularDualPlural
Nominativedīrghatuṇḍam dīrghatuṇḍe dīrghatuṇḍāni
Vocativedīrghatuṇḍa dīrghatuṇḍe dīrghatuṇḍāni
Accusativedīrghatuṇḍam dīrghatuṇḍe dīrghatuṇḍāni
Instrumentaldīrghatuṇḍena dīrghatuṇḍābhyām dīrghatuṇḍaiḥ
Dativedīrghatuṇḍāya dīrghatuṇḍābhyām dīrghatuṇḍebhyaḥ
Ablativedīrghatuṇḍāt dīrghatuṇḍābhyām dīrghatuṇḍebhyaḥ
Genitivedīrghatuṇḍasya dīrghatuṇḍayoḥ dīrghatuṇḍānām
Locativedīrghatuṇḍe dīrghatuṇḍayoḥ dīrghatuṇḍeṣu

Compound dīrghatuṇḍa -

Adverb -dīrghatuṇḍam -dīrghatuṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria