Declension table of ?dīrghatuṇḍa

Deva

MasculineSingularDualPlural
Nominativedīrghatuṇḍaḥ dīrghatuṇḍau dīrghatuṇḍāḥ
Vocativedīrghatuṇḍa dīrghatuṇḍau dīrghatuṇḍāḥ
Accusativedīrghatuṇḍam dīrghatuṇḍau dīrghatuṇḍān
Instrumentaldīrghatuṇḍena dīrghatuṇḍābhyām dīrghatuṇḍaiḥ dīrghatuṇḍebhiḥ
Dativedīrghatuṇḍāya dīrghatuṇḍābhyām dīrghatuṇḍebhyaḥ
Ablativedīrghatuṇḍāt dīrghatuṇḍābhyām dīrghatuṇḍebhyaḥ
Genitivedīrghatuṇḍasya dīrghatuṇḍayoḥ dīrghatuṇḍānām
Locativedīrghatuṇḍe dīrghatuṇḍayoḥ dīrghatuṇḍeṣu

Compound dīrghatuṇḍa -

Adverb -dīrghatuṇḍam -dīrghatuṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria