Declension table of ?dīrghataru

Deva

MasculineSingularDualPlural
Nominativedīrghataruḥ dīrghatarū dīrghataravaḥ
Vocativedīrghataro dīrghatarū dīrghataravaḥ
Accusativedīrghatarum dīrghatarū dīrghatarūn
Instrumentaldīrghataruṇā dīrghatarubhyām dīrghatarubhiḥ
Dativedīrghatarave dīrghatarubhyām dīrghatarubhyaḥ
Ablativedīrghataroḥ dīrghatarubhyām dīrghatarubhyaḥ
Genitivedīrghataroḥ dīrghatarvoḥ dīrghatarūṇām
Locativedīrghatarau dīrghatarvoḥ dīrghataruṣu

Compound dīrghataru -

Adverb -dīrghataru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria