Declension table of ?dīrghatapasā

Deva

FeminineSingularDualPlural
Nominativedīrghatapasā dīrghatapase dīrghatapasāḥ
Vocativedīrghatapase dīrghatapase dīrghatapasāḥ
Accusativedīrghatapasām dīrghatapase dīrghatapasāḥ
Instrumentaldīrghatapasayā dīrghatapasābhyām dīrghatapasābhiḥ
Dativedīrghatapasāyai dīrghatapasābhyām dīrghatapasābhyaḥ
Ablativedīrghatapasāyāḥ dīrghatapasābhyām dīrghatapasābhyaḥ
Genitivedīrghatapasāyāḥ dīrghatapasayoḥ dīrghatapasānām
Locativedīrghatapasāyām dīrghatapasayoḥ dīrghatapasāsu

Adverb -dīrghatapasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria