Declension table of ?dīrghatanvī

Deva

FeminineSingularDualPlural
Nominativedīrghatanvī dīrghatanvyau dīrghatanvyaḥ
Vocativedīrghatanvi dīrghatanvyau dīrghatanvyaḥ
Accusativedīrghatanvīm dīrghatanvyau dīrghatanvīḥ
Instrumentaldīrghatanvyā dīrghatanvībhyām dīrghatanvībhiḥ
Dativedīrghatanvyai dīrghatanvībhyām dīrghatanvībhyaḥ
Ablativedīrghatanvyāḥ dīrghatanvībhyām dīrghatanvībhyaḥ
Genitivedīrghatanvyāḥ dīrghatanvyoḥ dīrghatanvīnām
Locativedīrghatanvyām dīrghatanvyoḥ dīrghatanvīṣu

Compound dīrghatanvi - dīrghatanvī -

Adverb -dīrghatanvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria