Declension table of ?dīrghatantu_ā

Deva

FeminineSingularDualPlural
Nominativedīrghatantu_ā dīrghatantu_e dīrghatantu_āḥ
Vocativedīrghatantu_e dīrghatantu_e dīrghatantu_āḥ
Accusativedīrghatantu_ām dīrghatantu_e dīrghatantu_āḥ
Instrumentaldīrghatantu_ayā dīrghatantu_ābhyām dīrghatantu_ābhiḥ
Dativedīrghatantu_āyai dīrghatantu_ābhyām dīrghatantu_ābhyaḥ
Ablativedīrghatantu_āyāḥ dīrghatantu_ābhyām dīrghatantu_ābhyaḥ
Genitivedīrghatantu_āyāḥ dīrghatantu_ayoḥ dīrghatantu_ānām
Locativedīrghatantu_āyām dīrghatantu_ayoḥ dīrghatantu_āsu

Adverb -dīrghatantu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria