Declension table of ?dīrghatantu

Deva

MasculineSingularDualPlural
Nominativedīrghatantuḥ dīrghatantū dīrghatantavaḥ
Vocativedīrghatanto dīrghatantū dīrghatantavaḥ
Accusativedīrghatantum dīrghatantū dīrghatantūn
Instrumentaldīrghatantunā dīrghatantubhyām dīrghatantubhiḥ
Dativedīrghatantave dīrghatantubhyām dīrghatantubhyaḥ
Ablativedīrghatantoḥ dīrghatantubhyām dīrghatantubhyaḥ
Genitivedīrghatantoḥ dīrghatantvoḥ dīrghatantūnām
Locativedīrghatantau dīrghatantvoḥ dīrghatantuṣu

Compound dīrghatantu -

Adverb -dīrghatantu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria