Declension table of ?dīrghatamasorka

Deva

MasculineSingularDualPlural
Nominativedīrghatamasorkaḥ dīrghatamasorkau dīrghatamasorkāḥ
Vocativedīrghatamasorka dīrghatamasorkau dīrghatamasorkāḥ
Accusativedīrghatamasorkam dīrghatamasorkau dīrghatamasorkān
Instrumentaldīrghatamasorkeṇa dīrghatamasorkābhyām dīrghatamasorkaiḥ dīrghatamasorkebhiḥ
Dativedīrghatamasorkāya dīrghatamasorkābhyām dīrghatamasorkebhyaḥ
Ablativedīrghatamasorkāt dīrghatamasorkābhyām dīrghatamasorkebhyaḥ
Genitivedīrghatamasorkasya dīrghatamasorkayoḥ dīrghatamasorkāṇām
Locativedīrghatamasorke dīrghatamasorkayoḥ dīrghatamasorkeṣu

Compound dīrghatamasorka -

Adverb -dīrghatamasorkam -dīrghatamasorkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria