Declension table of ?dīrghatā

Deva

FeminineSingularDualPlural
Nominativedīrghatā dīrghate dīrghatāḥ
Vocativedīrghate dīrghate dīrghatāḥ
Accusativedīrghatām dīrghate dīrghatāḥ
Instrumentaldīrghatayā dīrghatābhyām dīrghatābhiḥ
Dativedīrghatāyai dīrghatābhyām dīrghatābhyaḥ
Ablativedīrghatāyāḥ dīrghatābhyām dīrghatābhyaḥ
Genitivedīrghatāyāḥ dīrghatayoḥ dīrghatānām
Locativedīrghatāyām dīrghatayoḥ dīrghatāsu

Adverb -dīrghatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria