Declension table of ?dīrghasūtritā

Deva

FeminineSingularDualPlural
Nominativedīrghasūtritā dīrghasūtrite dīrghasūtritāḥ
Vocativedīrghasūtrite dīrghasūtrite dīrghasūtritāḥ
Accusativedīrghasūtritām dīrghasūtrite dīrghasūtritāḥ
Instrumentaldīrghasūtritayā dīrghasūtritābhyām dīrghasūtritābhiḥ
Dativedīrghasūtritāyai dīrghasūtritābhyām dīrghasūtritābhyaḥ
Ablativedīrghasūtritāyāḥ dīrghasūtritābhyām dīrghasūtritābhyaḥ
Genitivedīrghasūtritāyāḥ dīrghasūtritayoḥ dīrghasūtritānām
Locativedīrghasūtritāyām dīrghasūtritayoḥ dīrghasūtritāsu

Adverb -dīrghasūtritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria