Declension table of ?dīrghaskandha

Deva

MasculineSingularDualPlural
Nominativedīrghaskandhaḥ dīrghaskandhau dīrghaskandhāḥ
Vocativedīrghaskandha dīrghaskandhau dīrghaskandhāḥ
Accusativedīrghaskandham dīrghaskandhau dīrghaskandhān
Instrumentaldīrghaskandhena dīrghaskandhābhyām dīrghaskandhaiḥ dīrghaskandhebhiḥ
Dativedīrghaskandhāya dīrghaskandhābhyām dīrghaskandhebhyaḥ
Ablativedīrghaskandhāt dīrghaskandhābhyām dīrghaskandhebhyaḥ
Genitivedīrghaskandhasya dīrghaskandhayoḥ dīrghaskandhānām
Locativedīrghaskandhe dīrghaskandhayoḥ dīrghaskandheṣu

Compound dīrghaskandha -

Adverb -dīrghaskandham -dīrghaskandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria