Declension table of ?dīrghasakthī

Deva

FeminineSingularDualPlural
Nominativedīrghasakthī dīrghasakthyau dīrghasakthyaḥ
Vocativedīrghasakthi dīrghasakthyau dīrghasakthyaḥ
Accusativedīrghasakthīm dīrghasakthyau dīrghasakthīḥ
Instrumentaldīrghasakthyā dīrghasakthībhyām dīrghasakthībhiḥ
Dativedīrghasakthyai dīrghasakthībhyām dīrghasakthībhyaḥ
Ablativedīrghasakthyāḥ dīrghasakthībhyām dīrghasakthībhyaḥ
Genitivedīrghasakthyāḥ dīrghasakthyoḥ dīrghasakthīnām
Locativedīrghasakthyām dīrghasakthyoḥ dīrghasakthīṣu

Compound dīrghasakthi - dīrghasakthī -

Adverb -dīrghasakthi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria