Declension table of ?dīrghasakthi

Deva

NeuterSingularDualPlural
Nominativedīrghasakthi dīrghasakthinī dīrghasakthīni
Vocativedīrghasakthi dīrghasakthinī dīrghasakthīni
Accusativedīrghasakthi dīrghasakthinī dīrghasakthīni
Instrumentaldīrghasakthinā dīrghasakthibhyām dīrghasakthibhiḥ
Dativedīrghasakthine dīrghasakthibhyām dīrghasakthibhyaḥ
Ablativedīrghasakthinaḥ dīrghasakthibhyām dīrghasakthibhyaḥ
Genitivedīrghasakthinaḥ dīrghasakthinoḥ dīrghasakthīnām
Locativedīrghasakthini dīrghasakthinoḥ dīrghasakthiṣu

Compound dīrghasakthi -

Adverb -dīrghasakthi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria