Declension table of ?dīrghasaktha

Deva

NeuterSingularDualPlural
Nominativedīrghasaktham dīrghasakthe dīrghasakthāni
Vocativedīrghasaktha dīrghasakthe dīrghasakthāni
Accusativedīrghasaktham dīrghasakthe dīrghasakthāni
Instrumentaldīrghasakthena dīrghasakthābhyām dīrghasakthaiḥ
Dativedīrghasakthāya dīrghasakthābhyām dīrghasakthebhyaḥ
Ablativedīrghasakthāt dīrghasakthābhyām dīrghasakthebhyaḥ
Genitivedīrghasakthasya dīrghasakthayoḥ dīrghasakthānām
Locativedīrghasakthe dīrghasakthayoḥ dīrghasaktheṣu

Compound dīrghasaktha -

Adverb -dīrghasaktham -dīrghasakthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria