Declension table of ?dīrghasandhya

Deva

MasculineSingularDualPlural
Nominativedīrghasandhyaḥ dīrghasandhyau dīrghasandhyāḥ
Vocativedīrghasandhya dīrghasandhyau dīrghasandhyāḥ
Accusativedīrghasandhyam dīrghasandhyau dīrghasandhyān
Instrumentaldīrghasandhyena dīrghasandhyābhyām dīrghasandhyaiḥ dīrghasandhyebhiḥ
Dativedīrghasandhyāya dīrghasandhyābhyām dīrghasandhyebhyaḥ
Ablativedīrghasandhyāt dīrghasandhyābhyām dīrghasandhyebhyaḥ
Genitivedīrghasandhyasya dīrghasandhyayoḥ dīrghasandhyānām
Locativedīrghasandhye dīrghasandhyayoḥ dīrghasandhyeṣu

Compound dīrghasandhya -

Adverb -dīrghasandhyam -dīrghasandhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria