Declension table of ?dīrgharūpā

Deva

FeminineSingularDualPlural
Nominativedīrgharūpā dīrgharūpe dīrgharūpāḥ
Vocativedīrgharūpe dīrgharūpe dīrgharūpāḥ
Accusativedīrgharūpām dīrgharūpe dīrgharūpāḥ
Instrumentaldīrgharūpayā dīrgharūpābhyām dīrgharūpābhiḥ
Dativedīrgharūpāyai dīrgharūpābhyām dīrgharūpābhyaḥ
Ablativedīrgharūpāyāḥ dīrgharūpābhyām dīrgharūpābhyaḥ
Genitivedīrgharūpāyāḥ dīrgharūpayoḥ dīrgharūpāṇām
Locativedīrgharūpāyām dīrgharūpayoḥ dīrgharūpāsu

Adverb -dīrgharūpam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria