Declension table of ?dīrgharūpa

Deva

NeuterSingularDualPlural
Nominativedīrgharūpam dīrgharūpe dīrgharūpāṇi
Vocativedīrgharūpa dīrgharūpe dīrgharūpāṇi
Accusativedīrgharūpam dīrgharūpe dīrgharūpāṇi
Instrumentaldīrgharūpeṇa dīrgharūpābhyām dīrgharūpaiḥ
Dativedīrgharūpāya dīrgharūpābhyām dīrgharūpebhyaḥ
Ablativedīrgharūpāt dīrgharūpābhyām dīrgharūpebhyaḥ
Genitivedīrgharūpasya dīrgharūpayoḥ dīrgharūpāṇām
Locativedīrgharūpe dīrgharūpayoḥ dīrgharūpeṣu

Compound dīrgharūpa -

Adverb -dīrgharūpam -dīrgharūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria