Declension table of ?dīrgharoman

Deva

MasculineSingularDualPlural
Nominativedīrgharomā dīrgharomāṇau dīrgharomāṇaḥ
Vocativedīrgharoman dīrgharomāṇau dīrgharomāṇaḥ
Accusativedīrgharomāṇam dīrgharomāṇau dīrgharomṇaḥ
Instrumentaldīrgharomṇā dīrgharomabhyām dīrgharomabhiḥ
Dativedīrgharomṇe dīrgharomabhyām dīrgharomabhyaḥ
Ablativedīrgharomṇaḥ dīrgharomabhyām dīrgharomabhyaḥ
Genitivedīrgharomṇaḥ dīrgharomṇoḥ dīrgharomṇām
Locativedīrgharomṇi dīrgharomaṇi dīrgharomṇoḥ dīrgharomasu

Compound dīrgharoma -

Adverb -dīrgharomam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria