Declension table of ?dīrgharomaṇā

Deva

FeminineSingularDualPlural
Nominativedīrgharomaṇā dīrgharomaṇe dīrgharomaṇāḥ
Vocativedīrgharomaṇe dīrgharomaṇe dīrgharomaṇāḥ
Accusativedīrgharomaṇām dīrgharomaṇe dīrgharomaṇāḥ
Instrumentaldīrgharomaṇayā dīrgharomaṇābhyām dīrgharomaṇābhiḥ
Dativedīrgharomaṇāyai dīrgharomaṇābhyām dīrgharomaṇābhyaḥ
Ablativedīrgharomaṇāyāḥ dīrgharomaṇābhyām dīrgharomaṇābhyaḥ
Genitivedīrgharomaṇāyāḥ dīrgharomaṇayoḥ dīrgharomaṇānām
Locativedīrgharomaṇāyām dīrgharomaṇayoḥ dīrgharomaṇāsu

Adverb -dīrgharomaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria