Declension table of ?dīrgharohiṣaka

Deva

MasculineSingularDualPlural
Nominativedīrgharohiṣakaḥ dīrgharohiṣakau dīrgharohiṣakāḥ
Vocativedīrgharohiṣaka dīrgharohiṣakau dīrgharohiṣakāḥ
Accusativedīrgharohiṣakam dīrgharohiṣakau dīrgharohiṣakān
Instrumentaldīrgharohiṣakeṇa dīrgharohiṣakābhyām dīrgharohiṣakaiḥ dīrgharohiṣakebhiḥ
Dativedīrgharohiṣakāya dīrgharohiṣakābhyām dīrgharohiṣakebhyaḥ
Ablativedīrgharohiṣakāt dīrgharohiṣakābhyām dīrgharohiṣakebhyaḥ
Genitivedīrgharohiṣakasya dīrgharohiṣakayoḥ dīrgharohiṣakāṇām
Locativedīrgharohiṣake dīrgharohiṣakayoḥ dīrgharohiṣakeṣu

Compound dīrgharohiṣaka -

Adverb -dīrgharohiṣakam -dīrgharohiṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria