Declension table of ?dīrgharoṣatā

Deva

FeminineSingularDualPlural
Nominativedīrgharoṣatā dīrgharoṣate dīrgharoṣatāḥ
Vocativedīrgharoṣate dīrgharoṣate dīrgharoṣatāḥ
Accusativedīrgharoṣatām dīrgharoṣate dīrgharoṣatāḥ
Instrumentaldīrgharoṣatayā dīrgharoṣatābhyām dīrgharoṣatābhiḥ
Dativedīrgharoṣatāyai dīrgharoṣatābhyām dīrgharoṣatābhyaḥ
Ablativedīrgharoṣatāyāḥ dīrgharoṣatābhyām dīrgharoṣatābhyaḥ
Genitivedīrgharoṣatāyāḥ dīrgharoṣatayoḥ dīrgharoṣatānām
Locativedīrgharoṣatāyām dīrgharoṣatayoḥ dīrgharoṣatāsu

Adverb -dīrgharoṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria