Declension table of ?dīrgharoṣaṇa

Deva

NeuterSingularDualPlural
Nominativedīrgharoṣaṇam dīrgharoṣaṇe dīrgharoṣaṇāni
Vocativedīrgharoṣaṇa dīrgharoṣaṇe dīrgharoṣaṇāni
Accusativedīrgharoṣaṇam dīrgharoṣaṇe dīrgharoṣaṇāni
Instrumentaldīrgharoṣaṇena dīrgharoṣaṇābhyām dīrgharoṣaṇaiḥ
Dativedīrgharoṣaṇāya dīrgharoṣaṇābhyām dīrgharoṣaṇebhyaḥ
Ablativedīrgharoṣaṇāt dīrgharoṣaṇābhyām dīrgharoṣaṇebhyaḥ
Genitivedīrgharoṣaṇasya dīrgharoṣaṇayoḥ dīrgharoṣaṇānām
Locativedīrgharoṣaṇe dīrgharoṣaṇayoḥ dīrgharoṣaṇeṣu

Compound dīrgharoṣaṇa -

Adverb -dīrgharoṣaṇam -dīrgharoṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria