Declension table of ?dīrgharata

Deva

MasculineSingularDualPlural
Nominativedīrgharataḥ dīrgharatau dīrgharatāḥ
Vocativedīrgharata dīrgharatau dīrgharatāḥ
Accusativedīrgharatam dīrgharatau dīrgharatān
Instrumentaldīrgharatena dīrgharatābhyām dīrgharataiḥ dīrgharatebhiḥ
Dativedīrgharatāya dīrgharatābhyām dīrgharatebhyaḥ
Ablativedīrgharatāt dīrgharatābhyām dīrgharatebhyaḥ
Genitivedīrgharatasya dīrgharatayoḥ dīrgharatānām
Locativedīrgharate dīrgharatayoḥ dīrgharateṣu

Compound dīrgharata -

Adverb -dīrgharatam -dīrgharatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria