Declension table of ?dīrgharaṅgā

Deva

FeminineSingularDualPlural
Nominativedīrgharaṅgā dīrgharaṅge dīrgharaṅgāḥ
Vocativedīrgharaṅge dīrgharaṅge dīrgharaṅgāḥ
Accusativedīrgharaṅgām dīrgharaṅge dīrgharaṅgāḥ
Instrumentaldīrgharaṅgayā dīrgharaṅgābhyām dīrgharaṅgābhiḥ
Dativedīrgharaṅgāyai dīrgharaṅgābhyām dīrgharaṅgābhyaḥ
Ablativedīrgharaṅgāyāḥ dīrgharaṅgābhyām dīrgharaṅgābhyaḥ
Genitivedīrgharaṅgāyāḥ dīrgharaṅgayoḥ dīrgharaṅgāṇām
Locativedīrgharaṅgāyām dīrgharaṅgayoḥ dīrgharaṅgāsu

Adverb -dīrgharaṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria