Declension table of ?dīrgharātrika

Deva

NeuterSingularDualPlural
Nominativedīrgharātrikam dīrgharātrike dīrgharātrikāṇi
Vocativedīrgharātrika dīrgharātrike dīrgharātrikāṇi
Accusativedīrgharātrikam dīrgharātrike dīrgharātrikāṇi
Instrumentaldīrgharātrikeṇa dīrgharātrikābhyām dīrgharātrikaiḥ
Dativedīrgharātrikāya dīrgharātrikābhyām dīrgharātrikebhyaḥ
Ablativedīrgharātrikāt dīrgharātrikābhyām dīrgharātrikebhyaḥ
Genitivedīrgharātrikasya dīrgharātrikayoḥ dīrgharātrikāṇām
Locativedīrgharātrike dīrgharātrikayoḥ dīrgharātrikeṣu

Compound dīrgharātrika -

Adverb -dīrgharātrikam -dīrgharātrikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria