Declension table of ?dīrghapuṣpa

Deva

MasculineSingularDualPlural
Nominativedīrghapuṣpaḥ dīrghapuṣpau dīrghapuṣpāḥ
Vocativedīrghapuṣpa dīrghapuṣpau dīrghapuṣpāḥ
Accusativedīrghapuṣpam dīrghapuṣpau dīrghapuṣpān
Instrumentaldīrghapuṣpeṇa dīrghapuṣpābhyām dīrghapuṣpaiḥ dīrghapuṣpebhiḥ
Dativedīrghapuṣpāya dīrghapuṣpābhyām dīrghapuṣpebhyaḥ
Ablativedīrghapuṣpāt dīrghapuṣpābhyām dīrghapuṣpebhyaḥ
Genitivedīrghapuṣpasya dīrghapuṣpayoḥ dīrghapuṣpāṇām
Locativedīrghapuṣpe dīrghapuṣpayoḥ dīrghapuṣpeṣu

Compound dīrghapuṣpa -

Adverb -dīrghapuṣpam -dīrghapuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria