Declension table of ?dīrghaprayajyu_ā

Deva

FeminineSingularDualPlural
Nominativedīrghaprayajyu_ā dīrghaprayajyu_e dīrghaprayajyu_āḥ
Vocativedīrghaprayajyu_e dīrghaprayajyu_e dīrghaprayajyu_āḥ
Accusativedīrghaprayajyu_ām dīrghaprayajyu_e dīrghaprayajyu_āḥ
Instrumentaldīrghaprayajyu_ayā dīrghaprayajyu_ābhyām dīrghaprayajyu_ābhiḥ
Dativedīrghaprayajyu_āyai dīrghaprayajyu_ābhyām dīrghaprayajyu_ābhyaḥ
Ablativedīrghaprayajyu_āyāḥ dīrghaprayajyu_ābhyām dīrghaprayajyu_ābhyaḥ
Genitivedīrghaprayajyu_āyāḥ dīrghaprayajyu_ayoḥ dīrghaprayajyu_ānām
Locativedīrghaprayajyu_āyām dīrghaprayajyu_ayoḥ dīrghaprayajyu_āsu

Adverb -dīrghaprayajyu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria