Declension table of ?dīrghaprasadmanā

Deva

FeminineSingularDualPlural
Nominativedīrghaprasadmanā dīrghaprasadmane dīrghaprasadmanāḥ
Vocativedīrghaprasadmane dīrghaprasadmane dīrghaprasadmanāḥ
Accusativedīrghaprasadmanām dīrghaprasadmane dīrghaprasadmanāḥ
Instrumentaldīrghaprasadmanayā dīrghaprasadmanābhyām dīrghaprasadmanābhiḥ
Dativedīrghaprasadmanāyai dīrghaprasadmanābhyām dīrghaprasadmanābhyaḥ
Ablativedīrghaprasadmanāyāḥ dīrghaprasadmanābhyām dīrghaprasadmanābhyaḥ
Genitivedīrghaprasadmanāyāḥ dīrghaprasadmanayoḥ dīrghaprasadmanānām
Locativedīrghaprasadmanāyām dīrghaprasadmanayoḥ dīrghaprasadmanāsu

Adverb -dīrghaprasadmanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria