Declension table of ?dīrghaprasadman

Deva

MasculineSingularDualPlural
Nominativedīrghaprasadmā dīrghaprasadmānau dīrghaprasadmānaḥ
Vocativedīrghaprasadman dīrghaprasadmānau dīrghaprasadmānaḥ
Accusativedīrghaprasadmānam dīrghaprasadmānau dīrghaprasadmanaḥ
Instrumentaldīrghaprasadmanā dīrghaprasadmabhyām dīrghaprasadmabhiḥ
Dativedīrghaprasadmane dīrghaprasadmabhyām dīrghaprasadmabhyaḥ
Ablativedīrghaprasadmanaḥ dīrghaprasadmabhyām dīrghaprasadmabhyaḥ
Genitivedīrghaprasadmanaḥ dīrghaprasadmanoḥ dīrghaprasadmanām
Locativedīrghaprasadmani dīrghaprasadmanoḥ dīrghaprasadmasu

Compound dīrghaprasadma -

Adverb -dīrghaprasadmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria