Declension table of ?dīrghaprajñā

Deva

FeminineSingularDualPlural
Nominativedīrghaprajñā dīrghaprajñe dīrghaprajñāḥ
Vocativedīrghaprajñe dīrghaprajñe dīrghaprajñāḥ
Accusativedīrghaprajñām dīrghaprajñe dīrghaprajñāḥ
Instrumentaldīrghaprajñayā dīrghaprajñābhyām dīrghaprajñābhiḥ
Dativedīrghaprajñāyai dīrghaprajñābhyām dīrghaprajñābhyaḥ
Ablativedīrghaprajñāyāḥ dīrghaprajñābhyām dīrghaprajñābhyaḥ
Genitivedīrghaprajñāyāḥ dīrghaprajñayoḥ dīrghaprajñānām
Locativedīrghaprajñāyām dīrghaprajñayoḥ dīrghaprajñāsu

Adverb -dīrghaprajñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria