Declension table of ?dīrghaprajña

Deva

NeuterSingularDualPlural
Nominativedīrghaprajñam dīrghaprajñe dīrghaprajñāni
Vocativedīrghaprajña dīrghaprajñe dīrghaprajñāni
Accusativedīrghaprajñam dīrghaprajñe dīrghaprajñāni
Instrumentaldīrghaprajñena dīrghaprajñābhyām dīrghaprajñaiḥ
Dativedīrghaprajñāya dīrghaprajñābhyām dīrghaprajñebhyaḥ
Ablativedīrghaprajñāt dīrghaprajñābhyām dīrghaprajñebhyaḥ
Genitivedīrghaprajñasya dīrghaprajñayoḥ dīrghaprajñānām
Locativedīrghaprajñe dīrghaprajñayoḥ dīrghaprajñeṣu

Compound dīrghaprajña -

Adverb -dīrghaprajñam -dīrghaprajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria