Declension table of ?dīrghaprajña

Deva

MasculineSingularDualPlural
Nominativedīrghaprajñaḥ dīrghaprajñau dīrghaprajñāḥ
Vocativedīrghaprajña dīrghaprajñau dīrghaprajñāḥ
Accusativedīrghaprajñam dīrghaprajñau dīrghaprajñān
Instrumentaldīrghaprajñena dīrghaprajñābhyām dīrghaprajñaiḥ dīrghaprajñebhiḥ
Dativedīrghaprajñāya dīrghaprajñābhyām dīrghaprajñebhyaḥ
Ablativedīrghaprajñāt dīrghaprajñābhyām dīrghaprajñebhyaḥ
Genitivedīrghaprajñasya dīrghaprajñayoḥ dīrghaprajñānām
Locativedīrghaprajñe dīrghaprajñayoḥ dīrghaprajñeṣu

Compound dīrghaprajña -

Adverb -dīrghaprajñam -dīrghaprajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria