Declension table of ?dīrghaprāṇa

Deva

MasculineSingularDualPlural
Nominativedīrghaprāṇaḥ dīrghaprāṇau dīrghaprāṇāḥ
Vocativedīrghaprāṇa dīrghaprāṇau dīrghaprāṇāḥ
Accusativedīrghaprāṇam dīrghaprāṇau dīrghaprāṇān
Instrumentaldīrghaprāṇena dīrghaprāṇābhyām dīrghaprāṇaiḥ dīrghaprāṇebhiḥ
Dativedīrghaprāṇāya dīrghaprāṇābhyām dīrghaprāṇebhyaḥ
Ablativedīrghaprāṇāt dīrghaprāṇābhyām dīrghaprāṇebhyaḥ
Genitivedīrghaprāṇasya dīrghaprāṇayoḥ dīrghaprāṇānām
Locativedīrghaprāṇe dīrghaprāṇayoḥ dīrghaprāṇeṣu

Compound dīrghaprāṇa -

Adverb -dīrghaprāṇam -dīrghaprāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria