Declension table of ?dīrghaphalaka

Deva

MasculineSingularDualPlural
Nominativedīrghaphalakaḥ dīrghaphalakau dīrghaphalakāḥ
Vocativedīrghaphalaka dīrghaphalakau dīrghaphalakāḥ
Accusativedīrghaphalakam dīrghaphalakau dīrghaphalakān
Instrumentaldīrghaphalakena dīrghaphalakābhyām dīrghaphalakaiḥ dīrghaphalakebhiḥ
Dativedīrghaphalakāya dīrghaphalakābhyām dīrghaphalakebhyaḥ
Ablativedīrghaphalakāt dīrghaphalakābhyām dīrghaphalakebhyaḥ
Genitivedīrghaphalakasya dīrghaphalakayoḥ dīrghaphalakānām
Locativedīrghaphalake dīrghaphalakayoḥ dīrghaphalakeṣu

Compound dīrghaphalaka -

Adverb -dīrghaphalakam -dīrghaphalakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria